B 331-9 Narapatijayacaryāsvarodaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 331/9
Title: Narapatijayacaryāsvarodaya
Dimensions: 24.6 x 7.4 cm x 94 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/564
Remarks:


Reel No. B 331-9 Inventory No. 45817

Title Narapatijayacaryāsvarodaya

Author Narapati

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, damaged

Size 24.5 x 7.5 cm

Folios 89 + 10 = 99

Lines per Folio 7

Foliation figures in upper left-hand and lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/564

Manuscript Features

On the exposure 1–10 available various numeric and illustrative graph related to various svaracakras .

Text begins from 4r,

Excerpts

Beginning

–tādyaṣṭakṣarākṣayā | 

drurmmatī pracayā gaurī kālīnā raharībalā |

khecarī bhūcarī guhyā dvādaśāraṣṭike balā ………kśaśāsṭi (!) kevala + + + lokya vijayāpāśā kapālī vijayāvarā ||

raudrīva śiśumātaṅgī, urubhedyādahavī(!) jitā | tathā vahubhāva + + + + + lītvana lānilā |

candrārkṣa viśvabhūmī ca graharkṣa bhāgna(!) bhūmayaḥ || (fol. 4r1–3)

End

evaṃ sarvvaprakāreṇa kṛtaṃ tasyābhiṣecanam ||

tadādi tasya puṃsastu grahapīlā(!) najāyate ||

grahātuṣṭā nakurvvanti duṣṭār iṣṭādi ceṣṭitam |

yato grahamayaṃ sarvvaṃ, narāṇāntu śubhāśubham || (fol. 94r4–6)

Colophon

iti abhiṣekamaṇḍalavidhiḥ || || iti narapatijayacaryyāyāṃ svarodayaḥ saṃpūrṇṇaḥ || || śubham astu śrīr astu || ❁ || ❁ || nepālābde rāmavede ratnākaraiś ca saṃyete | bhādramāsa ʼsite pakṣe ṣaṣṭhyāṃ rohiṇi śukrayoḥ || svarodayākhyaṃ saṃpūrṇṇaṃ lilikhatuś ca puṣṭakaṃ . . . . . /// (fol. 94r6–94v2)

Microfilm Details

Reel No. B 331/9

Date of Filming 30-07-1972

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 23-09-2005

Bibliography